A 414-14 Devadoṣajñāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/14
Title: Devadoṣajñāna
Dimensions: 21.9 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. A 414-14 Inventory No. 17170

Title Devadoṣajñāna

Remarks part of Praśnamāṇikya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State incomplete

Size 21.9 x 9.0 cm

Folios 3

Lines per Folio 7–9

Foliation figures in upper left and lower right margins of verso with śrīḥ and Rāmaḥ

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Available foll. are 3r–5

Excerpts

Beginning

–mūhyaṃ prayojakam || ||

uccagehe bhaved ucco nīce nīcas tu pīḍakaḥ ||

svakṣetre gotrajo jñeyaḥ samakṣetre samo mataḥ || ||

śatrukṣetre bhavec chatrur mitre svajanasaṃbhavaḥ ||

nijakṣetre balī vācyaḥ śatrukṣetre ʼbalaḥ punaḥ || ||

lagnāc chīrvādigaiḥ krūrais tat tat pīḍārdito mṛtaḥ ||

dvitrādau sahajesvādyā saṃbaṃdhas tasya doṣajaḥ || ||

mūrtāvaste 7 ravau jātaḥ pitṛvyo hyaṣṭage kuje ||

bhrātā rāhau tridharmasthe sūrye lābhasthite sutaḥ || (fol. 3r1–4)

End

bādhānivedyākara 2 nāga 8 śeṣe

syāt paitṛkī sapta 7 guṇe 3 ʼmarāsā || || 

rasā 6 bdhi 4 śeṣe kahlu bhūtabādhā

paṃcaika 51 śeṣe nahi tasya bādhā ||

evaṃ niruktaṃ muni nāradena

tad bhairaveṇoktamadaḥ sphuṭaṃ ca || || (fol. 5r8–5v2)

Colophon

|| iti devadoṣajñānākhya praśnamāṇikyam || rāmāya namaḥ || (fol. 5v2)

Microfilm Details

Reel No. A 414/14

Date of Filming 28-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-10-2004

Bibliography