A 414-14 Devadoṣajñāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/14
Title: Devadoṣajñāna
Dimensions: 21.9 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. A 414-14 Inventory No. 17170
Title Devadoṣajñāna
Remarks part of Praśnamāṇikya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State incomplete
Size 21.9 x 9.0 cm
Folios 3
Lines per Folio 7–9
Foliation figures in upper left and lower right margins of verso with śrīḥ and Rāmaḥ
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
Available foll. are 3r–5
Excerpts
Beginning
–mūhyaṃ prayojakam || ||
uccagehe bhaved ucco nīce nīcas tu pīḍakaḥ ||
svakṣetre gotrajo jñeyaḥ samakṣetre samo mataḥ || ||
śatrukṣetre bhavec chatrur mitre svajanasaṃbhavaḥ ||
nijakṣetre balī vācyaḥ śatrukṣetre ʼbalaḥ punaḥ || ||
lagnāc chīrvādigaiḥ krūrais tat tat pīḍārdito mṛtaḥ ||
dvitrādau sahajesvādyā saṃbaṃdhas tasya doṣajaḥ || ||
mūrtāvaste 7 ravau jātaḥ pitṛvyo hyaṣṭage kuje ||
bhrātā rāhau tridharmasthe sūrye lābhasthite sutaḥ || (fol. 3r1–4)
End
bādhānivedyākara 2 nāga 8 śeṣe
syāt paitṛkī sapta 7 guṇe 3 ʼmarāsā || ||
rasā 6 bdhi 4 śeṣe kahlu bhūtabādhā
paṃcaika 51 śeṣe nahi tasya bādhā ||
evaṃ niruktaṃ muni nāradena
tad bhairaveṇoktamadaḥ sphuṭaṃ ca || || (fol. 5r8–5v2)
Colophon
|| iti devadoṣajñānākhya praśnamāṇikyam || rāmāya namaḥ || (fol. 5v2)
Microfilm Details
Reel No. A 414/14
Date of Filming 28-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-10-2004
Bibliography